Original

तान्दृष्ट्वा पततस्तूर्णं शैनेयः परवीरहा ।प्रत्यगृह्णान्महाबाहुः प्रमुञ्चन्विशिखान्बहून् ॥ ५ ॥

Segmented

तान् दृष्ट्वा पततः तूर्णम् शैनेयः पर-वीर-हा प्रत्यगृह्णात् महा-बाहुः प्रमुञ्चन् विशिखान् बहून्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
पततः पत् pos=va,g=m,c=2,n=p,f=part
तूर्णम् तूर्णम् pos=i
शैनेयः शैनेय pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
प्रत्यगृह्णात् प्रतिग्रह् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
प्रमुञ्चन् प्रमुच् pos=va,g=m,c=1,n=s,f=part
विशिखान् विशिख pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p