Original

अथ दध्मुर्महाशङ्खान्धृष्टद्युम्नशिखण्डिनौ ।यमौ च युयुधानश्च पाण्डवश्च वृकोदरः ॥ ४९ ॥

Segmented

अथ दध्मुः महा-शङ्खान् धृष्टद्युम्न-शिखण्डिनौ यमौ च युयुधानः च पाण्डवः च वृकोदरः

Analysis

Word Lemma Parse
अथ अथ pos=i
दध्मुः धम् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
शिखण्डिनौ शिखण्डिन् pos=n,g=m,c=1,n=d
यमौ यम pos=n,g=m,c=1,n=d
pos=i
युयुधानः युयुधान pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
pos=i
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s