Original

द्रावयित्वा तु तत्सैन्यं धृष्टद्युम्नः प्रतापवान् ।अत्यराजत तेजस्वी शक्रो देवगणेष्विव ॥ ४८ ॥

Segmented

द्रावयित्वा तु तत् सैन्यम् धृष्टद्युम्नः प्रतापवान् अत्यराजत तेजस्वी शक्रो देव-गणेषु इव

Analysis

Word Lemma Parse
द्रावयित्वा द्रावय् pos=vi
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
अत्यराजत अतिराज् pos=v,p=3,n=s,l=lan
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
गणेषु गण pos=n,g=m,c=7,n=p
इव इव pos=i