Original

वध्यमाने बले तस्मिंस्तव पुत्रस्य मारिष ।प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी ॥ ४६ ॥

Segmented

वध्यमाने बले तस्मिन् ते पुत्रस्य मारिष प्रावर्तत नदी घोरा शोणित-ओघ-तरंगिन्

Analysis

Word Lemma Parse
वध्यमाने वध् pos=va,g=n,c=7,n=s,f=part
बले बल pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
नदी नदी pos=n,g=f,c=1,n=s
घोरा घोर pos=a,g=f,c=1,n=s
शोणित शोणित pos=n,comp=y
ओघ ओघ pos=n,comp=y
तरंगिन् तरंगिन् pos=a,g=f,c=1,n=s