Original

तं निवार्य शरैस्तूर्णं धृष्टद्युम्नो महारथः ।व्यधमत्कौरवीं सेनां शतशोऽथ सहस्रशः ॥ ४५ ॥

Segmented

तम् निवार्य शरैः तूर्णम् धृष्टद्युम्नो महा-रथः व्यधमत् कौरवीम् सेनाम् शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
निवार्य निवारय् pos=vi
शरैः शर pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
कौरवीम् कौरव pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i