Original

धृष्टद्युम्नं ततो द्रोणो विद्ध्वा सप्तभिराशुगैः ।सारथिं पञ्चभिर्बाणै राजन्विव्याध संयुगे ॥ ४४ ॥

Segmented

धृष्टद्युम्नम् ततो द्रोणो विद्ध्वा सप्तभिः आशुगैः सारथिम् पञ्चभिः बाणै राजन् विव्याध संयुगे

Analysis

Word Lemma Parse
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
विद्ध्वा व्यध् pos=vi
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
सारथिम् सारथि pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
बाणै बाण pos=n,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s