Original

तन्निधाय धनुर्नीडे द्रोणः क्षत्रियमर्दनः ।आददेऽन्यद्धनुः शूरो वेगवत्सारवत्तरम् ॥ ४३ ॥

Segmented

तत् निधाय धनुः नीडे द्रोणः क्षत्रिय-मर्दनः आददे ऽन्यद् धनुः शूरो वेगवत् सारवत्तरम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
निधाय निधा pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
नीडे नीड pos=n,g=m,c=7,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s
आददे आदा pos=v,p=3,n=s,l=lit
ऽन्यद् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
शूरो शूर pos=n,g=m,c=1,n=s
वेगवत् वेगवत् pos=a,g=n,c=2,n=s
सारवत्तरम् सारवत्तर pos=a,g=n,c=2,n=s