Original

धृष्टद्युम्नो महाराज द्रोणं विद्ध्वा त्रिभिः शरैः ।चिच्छेद धनुषस्तूर्णं ज्यां शरेण शितेन ह ॥ ४२ ॥

Segmented

धृष्टद्युम्नो महा-राज द्रोणम् विद्ध्वा त्रिभिः शरैः

Analysis

Word Lemma Parse
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p