Original

विजित्य समरे योधांस्तावकान्भरतर्षभ ।दध्मतुर्मुदितौ शङ्खौ वासुदेवधनंजयौ ॥ ४१ ॥

Segmented

विजित्य समरे योधान् तावकान् भरत-ऋषभ दध्मतुः मुदितौ शङ्खौ वासुदेव-धनंजयौ

Analysis

Word Lemma Parse
विजित्य विजि pos=vi
समरे समर pos=n,g=n,c=7,n=s
योधान् योध pos=n,g=m,c=2,n=p
तावकान् तावक pos=a,g=m,c=2,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
दध्मतुः धम् pos=v,p=3,n=d,l=lit
मुदितौ मुद् pos=va,g=m,c=1,n=d,f=part
शङ्खौ शङ्ख pos=n,g=m,c=2,n=d
वासुदेव वासुदेव pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d