Original

उत्सृज्य वाहान्समरे चोदयन्तस्तथापरे ।संभ्रान्ताः पर्यधावन्त तस्मिंस्तमसि दारुणे ॥ ४० ॥

Segmented

उत्सृज्य वाहान् समरे चोदय् तथा अपरे संभ्रान्ताः पर्यधावन्त तस्मिन् तमसि दारुणे

Analysis

Word Lemma Parse
उत्सृज्य उत्सृज् pos=vi
वाहान् वाह pos=n,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
चोदय् चोदय् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
संभ्रान्ताः सम्भ्रम् pos=va,g=m,c=1,n=p,f=part
पर्यधावन्त परिधाव् pos=v,p=3,n=p,l=lan
तस्मिन् तद् pos=n,g=n,c=7,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
दारुणे दारुण pos=a,g=n,c=7,n=s