Original

तेऽभ्यवर्षञ्शरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम् ।त्वरमाणा महावीर्या माधवस्य वधैषिणः ॥ ४ ॥

Segmented

ते ऽभ्यवर्षञ् शरैः तीक्ष्णैः सात्यकिम् सत्य-विक्रमम् त्वरमाणा महा-वीर्याः माधवस्य वध-एषिणः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽभ्यवर्षञ् अभिवृष् pos=v,p=3,n=p,l=lan
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
त्वरमाणा त्वर् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
माधवस्य माधव pos=n,g=m,c=6,n=s
वध वध pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p