Original

अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः ।विच्छिन्नानि तथा राजन्बलान्यासन्विशां पते ॥ ३८ ॥

Segmented

अनिलेन यथा अभ्राणि विच्छिन्नानि समन्ततः विच्छिन्नानि तथा राजन् बलानि आसन् विशाम् पते

Analysis

Word Lemma Parse
अनिलेन अनिल pos=n,g=m,c=3,n=s
यथा यथा pos=i
अभ्राणि अभ्र pos=n,g=n,c=1,n=p
विच्छिन्नानि विच्छिद् pos=va,g=n,c=1,n=p,f=part
समन्ततः समन्ततः pos=i
विच्छिन्नानि विच्छिद् pos=va,g=n,c=1,n=p,f=part
तथा तथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
बलानि बल pos=n,g=n,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s