Original

तौ तु विद्ध्वा महाराज पाण्डवो निशितैः शरैः ।विद्रावयंस्तव चमूं शतशो व्यधमच्छरैः ॥ ३७ ॥

Segmented

तौ तु विद्ध्वा महा-राज पाण्डवो निशितैः शरैः विद्रावय् ते चमूम् शतशो व्यधमत् शरैः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
तु तु pos=i
विद्ध्वा व्यध् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
विद्रावय् विद्रावय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
चमूम् चमू pos=n,g=f,c=2,n=s
शतशो शतशस् pos=i
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p