Original

अर्जुनस्तु द्रुतं गत्वा शकुनेर्धनुराच्छिनत् ।निन्ये च चतुरो वाहान्यमस्य सदनं प्रति ॥ ३४ ॥

Segmented

अर्जुनः तु द्रुतम् गत्वा शकुनेः धनुः आच्छिनत् निन्ये च चतुरो वाहान् यमस्य सदनम् प्रति

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
द्रुतम् द्रुतम् pos=i
गत्वा गम् pos=vi
शकुनेः शकुनि pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आच्छिनत् आच्छिद् pos=v,p=3,n=s,l=lan
निन्ये नी pos=v,p=3,n=s,l=lit
pos=i
चतुरो चतुर् pos=n,g=m,c=2,n=p
वाहान् वाह pos=n,g=m,c=2,n=p
यमस्य यम pos=n,g=m,c=6,n=s
सदनम् सदन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i