Original

तमुलूकस्तथा विद्ध्वा वासुदेवमताडयत् ।ननाद च महानादं पूरयन्वसुधातलम् ॥ ३३ ॥

Segmented

तम् उलूकः तथा विद्ध्वा वासुदेवम् अताडयत् ननाद च महा-नादम् पूरयन् वसुधा-तलम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उलूकः उलूक pos=n,g=m,c=1,n=s
तथा तथा pos=i
विद्ध्वा व्यध् pos=vi
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
अताडयत् ताडय् pos=v,p=3,n=s,l=lan
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
पूरयन् पूरय् pos=va,g=m,c=1,n=s,f=part
वसुधा वसुधा pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s