Original

भुजैश्छिन्नैर्महाराज शरीरैश्च सहस्रशः ।समास्तीर्णा धरा तत्र बभौ पुष्पैरिवाचिता ॥ ३१ ॥

Segmented

भुजैः छिन्नैः महा-राज शरीरैः च सहस्रशः समास्तीर्णा धरा तत्र बभौ पुष्पैः इव आचिता

Analysis

Word Lemma Parse
भुजैः भुज pos=n,g=m,c=3,n=p
छिन्नैः छिद् pos=va,g=m,c=3,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शरीरैः शरीर pos=n,g=n,c=3,n=p
pos=i
सहस्रशः सहस्रशस् pos=i
समास्तीर्णा समास्तृ pos=va,g=f,c=1,n=s,f=part
धरा धरा pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
बभौ भा pos=v,p=3,n=s,l=lit
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
इव इव pos=i
आचिता आचि pos=va,g=f,c=1,n=s,f=part