Original

अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः ।सिंहनादांस्तदा चक्रुस्तर्जयन्तः स्म सात्यकिम् ॥ ३ ॥

Segmented

अथ एनम् कोष्ठकीकृत्य सर्वतस् ते महा-रथाः सिंहनादान् तदा चक्रुः तर्जय् स्म सात्यकिम्

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
कोष्ठकीकृत्य कोष्ठकीकृ pos=vi
सर्वतस् सर्वतस् pos=i
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
तदा तदा pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
तर्जय् तर्जय् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s