Original

पुनश्चैव शतेनास्य संरुरोध महारथम् ।तमर्जुनस्तु विंशत्या विव्याध युधि भारत ॥ २९ ॥

Segmented

पुनः च एव शतेन अस्य संरुरोध महा-रथम् तम् अर्जुनः तु विंशत्या विव्याध युधि भारत

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
pos=i
एव एव pos=i
शतेन शत pos=n,g=n,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
संरुरोध संरुध् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
युधि युध् pos=n,g=f,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s