Original

ततस्तु समरे शूरः शकुनिः सौबलस्तदा ।विव्याध निशितैर्बाणैरर्जुनं प्रहसन्निव ॥ २८ ॥

Segmented

ततस् तु समरे शूरः शकुनिः सौबलः तदा विव्याध निशितैः बाणैः अर्जुनम् प्रहसन्न् इव

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
शूरः शूर pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
सौबलः सौबल pos=n,g=m,c=1,n=s
तदा तदा pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i