Original

तान्यर्जुनः सहस्राणि रथवारणवाजिनाम् ।प्रत्यवारयदायस्तः प्रकुर्वन्विपुलं क्षयम् ॥ २७ ॥

Segmented

तानि अर्जुनः सहस्राणि रथ-वारण-वाजिनाम् प्रत्यवारयद् आयस्तः प्रकुर्वन् विपुलम् क्षयम्

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
रथ रथ pos=n,comp=y
वारण वारण pos=n,comp=y
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
प्रत्यवारयद् प्रतिवारय् pos=v,p=3,n=s,l=lan
आयस्तः आयस् pos=va,g=m,c=1,n=s,f=part
प्रकुर्वन् प्रकृ pos=va,g=m,c=1,n=s,f=part
विपुलम् विपुल pos=a,g=m,c=2,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s