Original

ते महास्त्राणि दिव्यानि विकिरन्तोऽर्जुनं प्रति ।अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः ॥ २६ ॥

Segmented

ते महा-अस्त्राणि दिव्यानि विकिरन्तो ऽर्जुनम् प्रति अर्जुनम् योधयन्ति स्म क्षत्रियाः काल-चोदिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
विकिरन्तो विकृ pos=va,g=m,c=1,n=p,f=part
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
योधयन्ति योधय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part