Original

शकुनिश्चार्जुनं राजन्परिवार्य समन्ततः ।रथैरनेकसाहस्रैर्गजैश्चैव सहस्रशः ।तथा हयसहस्रैश्च तुमुलं सर्वतोऽकरोत् ॥ २५ ॥

Segmented

शकुनिः च अर्जुनम् राजन् परिवार्य समन्ततः रथैः अनेक-साहस्रैः गजैः च एव सहस्रशः तथा हय-सहस्रैः च तुमुलम् सर्वतो ऽकरोत्

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
परिवार्य परिवारय् pos=vi
समन्ततः समन्ततः pos=i
रथैः रथ pos=n,g=m,c=3,n=p
अनेक अनेक pos=a,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
गजैः गज pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
सहस्रशः सहस्रशस् pos=i
तथा तथा pos=i
हय हय pos=n,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
pos=i
तुमुलम् तुमुल pos=n,g=n,c=2,n=s
सर्वतो सर्वतस् pos=i
ऽकरोत् कृ pos=v,p=3,n=s,l=lan