Original

विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः ।आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ॥ २३ ॥

Segmented

विरथो विधनुष्कः च सर्व-लोक-ईश्वरः प्रभुः आरुरोह रथम् तूर्णम् भास्वरम् कृतवर्मणः

Analysis

Word Lemma Parse
विरथो विरथ pos=a,g=m,c=1,n=s
विधनुष्कः विधनुष्क pos=a,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
भास्वरम् भास्वर pos=a,g=m,c=2,n=s
कृतवर्मणः कृतवर्मन् pos=n,g=m,c=6,n=s