Original

शरान्पञ्चाशतस्तांस्तु शैनेयः कृतहस्तवत् ।चिच्छेद समरे राजन्प्रेषितांस्तनयेन ते ॥ २१ ॥

Segmented

शरान् पञ्चाशतः तान् तु शैनेयः कृतहस्त-वत्

Analysis

Word Lemma Parse
शरान् शर pos=n,g=m,c=2,n=p
पञ्चाशतः पञ्चाशत् pos=n,g=f,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
शैनेयः शैनेय pos=n,g=m,c=1,n=s
कृतहस्त कृतहस्त pos=a,comp=y
वत् वत् pos=i