Original

हताश्वे तु रथे तिष्ठन्पुत्रस्तव विशां पते ।मुमोच निशितान्बाणाञ्शैनेयस्य रथं प्रति ॥ २० ॥

Segmented

हत-अश्वे तु रथे तिष्ठन् पुत्रः ते विशाम् पते मुमोच निशितान् बाणाञ् शैनेयस्य रथम् प्रति

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वे अश्व pos=n,g=m,c=7,n=s
तु तु pos=i
रथे रथ pos=n,g=m,c=7,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
बाणाञ् बाण pos=n,g=m,c=2,n=p
शैनेयस्य शैनेय pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i