Original

ते रथैः कल्पितै राजन्हेमरूप्यविभूषितैः ।सादिभिश्च गजैश्चैव परिवव्रुः स्म सात्वतम् ॥ २ ॥

Segmented

ते रथैः कल्पितै राजन् हेम-रूप्य-विभूषितैः सादिन् च गजैः च एव परिवव्रुः स्म सात्वतम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
रथैः रथ pos=n,g=m,c=3,n=p
कल्पितै कल्पय् pos=va,g=m,c=3,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
हेम हेमन् pos=n,comp=y
रूप्य रूप्य pos=n,comp=y
विभूषितैः विभूषय् pos=va,g=m,c=3,n=p,f=part
सादिन् सादिन् pos=n,g=m,c=3,n=p
pos=i
गजैः गज pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
स्म स्म pos=i
सात्वतम् सात्वत pos=n,g=m,c=2,n=s