Original

ततोऽस्य वाहान्समरे शरैर्निन्ये यमक्षयम् ।सारथिं च रथात्तूर्णं पातयामास पत्रिणा ॥ १९ ॥

Segmented

ततो ऽस्य वाहान् समरे शरैः निन्ये यम-क्षयम् सारथिम् च रथात् तूर्णम् पातयामास पत्रिणा

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
वाहान् वाह pos=n,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
निन्ये नी pos=v,p=3,n=s,l=lit
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
पातयामास पातय् pos=v,p=3,n=s,l=lit
पत्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s