Original

शैनेयस्तु रणे क्रुद्धस्तव पुत्रं महारथम् ।सायकानामशीत्या तु विव्याधोरसि भारत ॥ १८ ॥

Segmented

शैनेयः तु रणे क्रुद्धः ते पुत्रम् महा-रथम् सायकानाम् अशीत्या तु विव्याध उरसि भारत

Analysis

Word Lemma Parse
शैनेयः शैनेय pos=n,g=m,c=1,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
सायकानाम् सायक pos=n,g=m,c=6,n=p
अशीत्या अशीति pos=n,g=f,c=3,n=s
तु तु pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s