Original

ततः समभवद्युद्धमाकुलं भरतर्षभ ।पाञ्चालानां च सर्वेषां भारतानां च दारुणम् ॥ १७ ॥

Segmented

ततः समभवद् युद्धम् आकुलम् भरत-ऋषभ पाञ्चालानाम् च सर्वेषाम् भारतानाम् च दारुणम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
आकुलम् आकुल pos=a,g=n,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
भारतानाम् भारत pos=n,g=m,c=6,n=p
pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s