Original

ततः पूर्णायतोत्सृष्टैर्मांसशोणितभोजनैः ।दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत ॥ १५ ॥

Segmented

ततः पूर्ण-आयत-उत्सृष्टैः मांस-शोणित-भोजनैः दुर्योधनम् द्वादशभिः माधवः प्रत्यविध्यत

Analysis

Word Lemma Parse
ततः ततस् pos=i
पूर्ण पृ pos=va,comp=y,f=part
आयत आयम् pos=va,comp=y,f=part
उत्सृष्टैः उत्सृज् pos=va,g=m,c=3,n=p,f=part
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
भोजनैः भोजन pos=n,g=m,c=3,n=p
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
माधवः माधव pos=n,g=m,c=1,n=s
प्रत्यविध्यत प्रतिव्यध् pos=v,p=3,n=s,l=lan