Original

ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्लमः ।शीघ्रहस्तश्चित्रयोधी युयुधानमुपाद्रवत् ॥ १४ ॥

Segmented

ततो दुर्योधनः क्रुद्धो दृढधन्वा जित-क्लमः शीघ्र-हस्तः चित्र-योधी युयुधानम् उपाद्रवत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
दृढधन्वा दृढधन्वन् pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
क्लमः क्लम pos=n,g=m,c=1,n=s
शीघ्र शीघ्र pos=a,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
युयुधानम् युयुधान pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan