Original

तेन संचोद्यमानस्तु ततस्तांस्तुरगोत्तमान् ।सूतः संचोदयामास युयुधानरथं प्रति ॥ १३ ॥

Segmented

तेन संचोदय् तु ततस् तान् तुरग-उत्तमान् सूतः संचोदयामास युयुधान-रथम् प्रति

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
संचोदय् संचोदय् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
तुरग तुरग pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
सूतः सूत pos=n,g=m,c=1,n=s
संचोदयामास संचोदय् pos=v,p=3,n=s,l=lit
युयुधान युयुधान pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i