Original

दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम् ।श्रुत्वा च विपुलं नादं निशीथे लोमहर्षणम् ॥ ११ ॥

Segmented

दीर्यमाणम् बलम् दृष्ट्वा युयुधान-शर-आहतम् श्रुत्वा च विपुलम् नादम् निशीथे लोम-हर्षणम्

Analysis

Word Lemma Parse
दीर्यमाणम् दृ pos=va,g=n,c=2,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
युयुधान युयुधान pos=n,comp=y
शर शर pos=n,comp=y
आहतम् आहन् pos=va,g=n,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
pos=i
विपुलम् विपुल pos=a,g=m,c=2,n=s
नादम् नाद pos=n,g=m,c=2,n=s
निशीथे निशीथ pos=n,g=m,c=7,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=m,c=2,n=s