Original

तेन शब्देन महता पूरितासीद्वसुंधरा ।रात्रिः समभवच्चैव तीव्ररूपा भयावहा ॥ १० ॥

Segmented

तेन शब्देन महता पूरिता आसीत् वसुंधरा रात्रिः समभवत् च एव तीव्र-रूपा भय-आवहा

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
पूरिता पूरय् pos=va,g=f,c=1,n=s,f=part
आसीत् अस् pos=v,p=3,n=s,l=lan
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s
रात्रिः रात्रि pos=n,g=f,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
pos=i
एव एव pos=i
तीव्र तीव्र pos=a,comp=y
रूपा रूप pos=n,g=f,c=1,n=s
भय भय pos=n,comp=y
आवहा आवह pos=a,g=f,c=1,n=s