Original

ततो गुर्वीं महाघोरां हेमचित्रां महागदाम् ।प्रेषयामास समरे वैकर्तनरथं प्रति ॥ ७ ॥

Segmented

ततो गुर्वीम् महा-घोराम् हेम-चित्राम् महा-गदाम् प्रेषयामास समरे वैकर्तन-रथम् प्रति

Analysis

Word Lemma Parse
ततो ततस् pos=i
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
महा महत् pos=a,comp=y
घोराम् घोर pos=a,g=f,c=2,n=s
हेम हेमन् pos=n,comp=y
चित्राम् चित्र pos=a,g=f,c=2,n=s
महा महत् pos=a,comp=y
गदाम् गदा pos=n,g=f,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
वैकर्तन वैकर्तन pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i