Original

वध्यमाना महाराज पाण्डवेन यशस्विना ।सैनिका न्यपतन्नुर्व्यां वातनुन्ना इव द्रुमाः ॥ ४३ ॥

Segmented

वध्यमाना महा-राज पाण्डवेन यशस्विना सैनिका न्यपतन्न् उर्व्याम् वात-नुत्ताः इव द्रुमाः

Analysis

Word Lemma Parse
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s
सैनिका सैनिक pos=n,g=m,c=1,n=p
न्यपतन्न् निपत् pos=v,p=3,n=p,l=lan
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
वात वात pos=n,comp=y
नुत्ताः नुद् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
द्रुमाः द्रुम pos=n,g=m,c=1,n=p