Original

अथैनं निशितैर्बाणैश्चतुर्भिर्भरतर्षभ ।पार्थोऽर्दयद्राक्षसेन्द्रं स विद्धः प्राद्रवद्भयात् ॥ ४१ ॥

Segmented

अथ एनम् निशितैः बाणैः चतुर्भिः भरत-ऋषभ पार्थो ऽर्दयद् राक्षस-इन्द्रम् स विद्धः प्राद्रवद् भयात्

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
ऽर्दयद् अर्दय् pos=v,p=3,n=s,l=lan_unaug
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
प्राद्रवद् प्रद्रु pos=v,p=3,n=s,l=lan
भयात् भय pos=n,g=n,c=5,n=s