Original

सारथिं च त्रिभिर्बाणैस्त्रिभिरेव त्रिवेणुकम् ।धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ।विरथस्योद्यतं खड्गं शरेणास्य द्विधाच्छिनत् ॥ ४० ॥

Segmented

सारथिम् च त्रिभिः बाणैः त्रिभिः एव त्रिवेणुकम् विरथस्य उद्यतम् खड्गम् शरेण अस्य द्विधा आच्छिनत्

Analysis

Word Lemma Parse
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
एव एव pos=i
त्रिवेणुकम् त्रिवेणुक pos=n,g=n,c=2,n=s
विरथस्य विरथ pos=a,g=m,c=6,n=s
उद्यतम् उद्यम् pos=va,g=m,c=2,n=s,f=part
खड्गम् खड्ग pos=n,g=m,c=2,n=s
शरेण शर pos=n,g=m,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
द्विधा द्विधा pos=i
आच्छिनत् आच्छिद् pos=v,p=3,n=s,l=lan