Original

ततोऽन्यद्धनुरादाय माद्रीपुत्रः प्रतापवान् ।कर्णं विव्याध विंशत्या तदद्भुतमिवाभवत् ॥ ४ ॥

Segmented

ततो ऽन्यद् धनुः आदाय माद्री-पुत्रः प्रतापवान् कर्णम् विव्याध विंशत्या तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्यद् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
माद्री माद्री pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
विंशत्या विंशति pos=n,g=f,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan