Original

अतितीव्रमभूद्युद्धं नरराक्षसयोर्मृधे ।द्रष्टॄणां प्रीतिजननं सर्वेषां भरतर्षभ ॥ ३८ ॥

Segmented

अति तीव्रम् अभूद् युद्धम् नर-राक्षसयोः मृधे द्रष्टॄणाम् प्रीति-जननम् सर्वेषाम् भरत-ऋषभ

Analysis

Word Lemma Parse
अति अति pos=i
तीव्रम् तीव्र pos=a,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
युद्धम् युद्ध pos=n,g=n,c=1,n=s
नर नर pos=n,comp=y
राक्षसयोः राक्षस pos=n,g=m,c=6,n=d
मृधे मृध pos=n,g=m,c=7,n=s
द्रष्टॄणाम् द्रष्टृ pos=a,g=m,c=6,n=p
प्रीति प्रीति pos=n,comp=y
जननम् जनन pos=a,g=n,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s