Original

स बभौ राक्षसो राजन्भिन्नाञ्जनचयोपमः ।रुरोधार्जुनमायान्तं प्रभञ्जनमिवाद्रिराट् ।किरन्बाणगणान्राजञ्शतशोऽर्जुनमूर्धनि ॥ ३७ ॥

Segmented

स बभौ राक्षसो राजन् भिन्नाञ्जन-चय-उपमः रुरोध अर्जुनम् आयान्तम् प्रभञ्जनम् इव अद्रिराज् किरन् बाण-गणान् राजञ् शतशो अर्जुन-मूर्ध्नि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
राक्षसो राक्षस pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
भिन्नाञ्जन भिन्नाञ्जन pos=n,comp=y
चय चय pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
रुरोध रुध् pos=v,p=3,n=s,l=lit
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
प्रभञ्जनम् प्रभञ्जन pos=n,g=m,c=2,n=s
इव इव pos=i
अद्रिराज् अद्रिराज् pos=n,g=m,c=1,n=s
किरन् कृ pos=va,g=m,c=1,n=s,f=part
बाण बाण pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
शतशो शतशस् pos=i
अर्जुन अर्जुन pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s