Original

रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता ।ध्वजेनोच्छ्रिततुण्डेन गृध्रराजेन राजता ॥ ३६ ॥

Segmented

रौद्रेण चित्र-पक्षेण विवृत-अक्षेण कूजता ध्वजेन उच्छ्रित-तुण्डेन गृध्र-राजेन राजता

Analysis

Word Lemma Parse
रौद्रेण रौद्र pos=a,g=m,c=3,n=s
चित्र चित्र pos=a,comp=y
पक्षेण पक्ष pos=n,g=m,c=3,n=s
विवृत विवृ pos=va,comp=y,f=part
अक्षेण अक्ष pos=n,g=m,c=3,n=s
कूजता कूज् pos=va,g=m,c=3,n=s,f=part
ध्वजेन ध्वज pos=n,g=m,c=3,n=s
उच्छ्रित उच्छ्रि pos=va,comp=y,f=part
तुण्डेन तुण्ड pos=n,g=m,c=3,n=s
गृध्र गृध्र pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
राजता राज् pos=va,g=m,c=3,n=s,f=part