Original

तौ तु प्रत्युद्ययौ राजन्राक्षसेन्द्रो ह्यलम्बुसः ।अष्टचक्रसमायुक्तमास्थाय प्रवरं रथम् ॥ ३४ ॥

Segmented

तौ तु प्रत्युद्ययौ राजन् राक्षस-इन्द्रः हि अलम्बुषः अष्ट-चक्र-समायुक्तम् आस्थाय प्रवरम् रथम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
तु तु pos=i
प्रत्युद्ययौ प्रत्युद्या pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
हि हि pos=i
अलम्बुषः अलम्बुष pos=n,g=m,c=1,n=s
अष्ट अष्टन् pos=n,comp=y
चक्र चक्र pos=n,comp=y
समायुक्तम् समायुज् pos=va,g=m,c=2,n=s,f=part
आस्थाय आस्था pos=vi
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s