Original

तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनंजयौ ।प्रायातां तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः ॥ ३३ ॥

Segmented

ताम् दृष्ट्वा विद्रुताम् सेनाम् वासुदेव-धनंजयौ प्रायाताम् तत्र राज-इन्द्र यत्र शल्यो व्यवस्थितः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
विद्रुताम् विद्रु pos=va,g=f,c=2,n=s,f=part
सेनाम् सेना pos=n,g=f,c=2,n=s
वासुदेव वासुदेव pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d
प्रायाताम् प्रया pos=v,p=3,n=d,l=lan
तत्र तत्र pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
शल्यो शल्य pos=n,g=m,c=1,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part