Original

ततः सा महती सेना प्राद्रवन्निशि भारत ।वध्यमाना शरशतैः शल्येनाहवशोभिना ॥ ३२ ॥

Segmented

ततः सा महती सेना प्राद्रवत् निशि भारत वध्यमाना शर-शतैः शल्येन आहव-शोभिना

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
महती महत् pos=a,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
प्राद्रवत् प्रद्रु pos=v,p=3,n=s,l=lan
निशि निश् pos=n,g=f,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
वध्यमाना वध् pos=va,g=f,c=1,n=s,f=part
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
शल्येन शल्य pos=n,g=m,c=3,n=s
आहव आहव pos=n,comp=y
शोभिना शोभिन् pos=a,g=m,c=3,n=s