Original

सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् ।कश्मलं चाविशत्तीव्रं विराटो भरतर्षभ ।सारथिस्तमपोवाह समरे शरविक्षतम् ॥ ३१ ॥

Segmented

सो ऽतिविद्धो महा-राज रथोपस्थ उपाविशत् कश्मलम् च अविशत् तीव्रम् विराटो भरत-ऋषभ सारथिः तम् अपोवाह समरे शर-विक्षतम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रथोपस्थ रथोपस्थ pos=n,g=m,c=7,n=s
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan
कश्मलम् कश्मल pos=n,g=n,c=2,n=s
pos=i
अविशत् विश् pos=v,p=3,n=s,l=lan
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
विराटो विराट pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=m,c=7,n=s
शर शर pos=n,comp=y
विक्षतम् विक्षन् pos=va,g=m,c=2,n=s,f=part