Original

ततो मद्राधिपः क्रुद्धः शतेन नतपर्वणाम् ।आजघानोरसि दृढं विराटं वाहिनीपतिम् ॥ ३० ॥

Segmented

ततो मद्र-अधिपः क्रुद्धः शतेन नत-पर्वन् आजघान उरसि दृढम् विराटम् वाहिनीपतिम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मद्र मद्र pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शतेन शत pos=n,g=n,c=3,n=s
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
दृढम् दृढम् pos=i
विराटम् विराट pos=n,g=m,c=2,n=s
वाहिनीपतिम् वाहिनीपति pos=n,g=m,c=2,n=s