Original

तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम् ।सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत् ॥ ३ ॥

Segmented

तम् कर्णः प्रतिविव्याध शतेन नत-पर्वन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्रतिविव्याध प्रतिव्यध् pos=v,p=3,n=s,l=lit
शतेन शत pos=n,g=n,c=3,n=s
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p