Original

ततो विस्फार्य नयने क्रोधाद्द्विगुणविक्रमः ।मद्रराजरथं तूर्णं छादयामास पत्रिभिः ॥ २९ ॥

Segmented

ततो विस्फार्य नयने क्रोधाद् द्विगुण-विक्रमः मद्र-राज-रथम् तूर्णम् छादयामास पत्रिभिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विस्फार्य विस्फारय् pos=vi
नयने नयन pos=n,g=n,c=2,n=d
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
द्विगुण द्विगुण pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
छादयामास छादय् pos=v,p=3,n=s,l=lit
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p