Original

शतानीकस्ततो दृष्ट्वा भ्रातरं हतवाहनम् ।रथेनाभ्यपतत्तूर्णं सर्वलोकस्य पश्यतः ॥ २६ ॥

Segmented

शतानीकः ततस् दृष्ट्वा भ्रातरम् हत-वाहनम् रथेन अभ्यपतत् तूर्णम् सर्व-लोकस्य पश्यतः

Analysis

Word Lemma Parse
शतानीकः शतानीक pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
दृष्ट्वा दृश् pos=vi
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
हत हन् pos=va,comp=y,f=part
वाहनम् वाहन pos=n,g=m,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part